3-6 pratiṣṭhāpaṭalam

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

3-6 प्रतिष्ठापटलम्

pratiṣṭhāpaṭalam



catasraḥ sarvākārāḥ pariśuddhayaḥ katamāḥ| āśrayaśuddhiḥ| ālambanaśuddhiḥ| cittaśuddhiḥ jñānaśuddhiśca|



tatrāśrayaviśuddhiḥ katamā| savāsanānāṃ sarvakleśapakṣyāṇāṃ dauṣṭhulyānāmāśrayān niravaśeṣato'tyantaparamaḥ sve cātmabhāve yathākāmādānasthānacyutivaśavartitā sarvākārā āśrayaśuddhistyucyate|



tatrālambanaviśuddhiḥ katamā| nirvāṇe pariṇāme saṃprakhyāne ca sarvālambaneṣu yā vaśavartitā| iyamucyate sarvākārā ālambanaviśuddhiḥ|



tatra cittaviśuddhiḥ katamā| pūrvavatsarvacittadauṣṭhulyāpagamāccitte ca sarvākāra-kuśalamūlopacayātsarvākārā cittaviśuddhirityucyate|



tatra katamā jñānaviśuddhiḥ| pūrvavatsarvāvidyāpakṣyadauṣṭhulyāpagamātsarvatra ca jñeye jñānasyānāvaraṇāt jñānavaśavartitā sarvākārā jñānaviśuddhirityucyate|



tatra daśa tathāgatabalāni katamāni| sthānāsthānajñānabalaṃ karmasvakajñānabalaṃ dhyānavimokṣasamādhisamāpattijñānabalam indriyaparāparajñānabalaṃ nānā dhātujñānabalaṃ nānādhimuktijñānabalaṃ sarvatragāminīpratipajjñānabalaṃ pūrvanivāsānusmṛtijñānabalaṃ cyutyupapattijñānabalam āsravakṣayajñānabalañca| ityetāni daśa tathāgatabalāni yuthā daśabalasūtre nirdeśato vistareṇa veditavyāni|



[tatra] yatkiñcidanena bhāṣitaṃ lapitamudāhṛtaṃ sarvaṃ tattathā avitatheti tasmāttathāgata ityucyate| tatra phalasya śubhāśabhasya yo bhūtapravṛttaḥ aviṣamo hetuḥ tadasya sthānaṃ pratiṣṭhā niśrayo'bhinirvartakaṃ ityucyate| śubhāśubhasyaiva phalasya viṣamaheturetadviparyayeṇāsthānamityucyate| nirabhimānaṃ jñānaṃ yathābhūtamityucyate| sarvajñānamasaktajñānaṃ śuddhañca tannirabhimānaṃ [jñānaṃ] veditavyam| eṣāñca sarvajñānādīnāṃ padānāṃ pūrvavadvyākaraṇaṃ veditavyaṃ tadyathā paramabodhipaṭale| anupūrvaṃ gaṇanayā prathamam| niruttaratvātsarvākāra-sarvasattvārthakriyāśaktiyuktatvāt sarvamārabalātyantābhibhavācca balamityucyate| yathāvaddhetusamudāgamaparigrahādyathākāmasamudācāravaśavartitā samanvāgata ityucyate| niruttaratvānnirvāṇamudāramityucyate| āryāṣṭāṅgeṇa mārgeṇa labhyatvātsarvopadravabhayāpagatatvāccārṣabhamityucyate| ātmanastadadhigamena pratijñānātpratijānātītyucyate| svayamadhigamya pareṣāmapyanukampayā vistareṇa prakāśanād brāhmacakraṃ pravartayatītyucyate| tatkasya hetoḥ| tathāgatasyaitadadhivacanaṃ yaduta brahmā ityapi śāntaḥ śītībhūta ityapi| tena tatpravartitaṃ tatprathamataḥ tadanyaiḥ punastadanyeṣām| evaṃ pāraṃparyeṇa brahmā preritaṃ sarvasattvanikāye bhramati| tasmād brāhmañcakramitucyate| agraprajñaptipatitasya niruttaraśāstṛsaṃpatparigṛhītasya cātmano vikhyāpanāt tanmārgadeśanayā ca sarvatadanyapāṣaṇḍapratikṣepaṇāt tanmārgavipratyanīkavādiṣu ca pratyupasthiteṣu asaṃkocātsarvaparavādābhibhavāya codāraniruttaravāgabhyudoraṇātpariṣadi samyak siṃhanādaṃ nadatītyucyate| samāsatastvātmahita-pratipattisampat-parahita-[pratipatti-] sva parahitapratipattisampadaścāsādhāraṇam| teṣām uttānā vivṛtā prajñaptā prakāśitā bhavati| aparaḥ samāsārthaparyāyaḥ| prāptavyantaprāptyabhyupāyaḥ| tasya cābhyupāyasya sarvajanyatāyo [yaḥ] kaścidākāṃkṣati devabhūto vā [manuṣyabhūtovā] sarveṇa tena mamaivāntikāllabhya eṣo'bhyupāya iti| tatra vyādhipraśamanavadudāramārṣabhaṃ sthānaṃ draṣṭavyam| vyādhipraśamanopāyavad brāhmacakrapravartanā draṣṭavyā| sarvaṃ [ku] vaidyapratijñā pratikṣepaṇavat svayaṃ ca niyataṃ vyādhipraśamanapratijñānavatpariṣadi samyak siṃhanādaṃ naditaṃ draṣṭavyam|



yāni karmāṇi kṛtānyupacitāni niruddhāni tānyatītānītyucyante| yāni naiva kṛtāni na niruddhāni nāpi karoti api tu kariṣyatyāyatyāṃ| tānyanagatānītyucyante| yāni punaḥ karmāṇi naiva kṛtāni na niruddhānyapi tu kartumeva praṇihito vyavasitaḥ tāni pratyutpannānītyucyante| tāni punaḥprakārabhedena trīṇi kāyakarma vākkarma manaskarma| dharmasamādānāni catvāri yathāpūrvameva nirdiṣṭāni| asti dharmasamādānaṃ pratyutpannasukhamāyatyāṃ duḥkhavipākamiti vistareṇa| tāni punaretāni dṛṣṭadharmasamparāyahitāhitaprayogato yathāyogaṃ veditavyāni| yasmin deśe kriyante tatteṣāṃ sthānamityucyate| yacca sattvasaṃkhyātamasattvasaṃkhyātaṃ vā vastvādhiṣṭhāya kriyante tatteṣāṃ vastu ityucyate| yenākuśalamūlena [kuśalamūlena] vā nidānena kriyante| tatteṣāṃ heturityucyate| yadiṣṭāniṣṭamādīnavānuśaṃsaṃyuktaṃ phalamabhinivartayanti tatteṣāṃ vipāka ityucyate| tadetadabhisamasya sarvakālaṃ sarvaprakāraṃ sarvāvasthāprayogaṃ sarvadeśaṃ sarvādhiṣṭhānaṃ sarvanidānaṃ sarvādīnavānuśaṃsañca sarvākāraṃ tathāgatānāṃ karmajñānaṃ bhavati| nāsti vāta uttari nāto bhūyaḥ|



catvāri dhyānāni| aṣṭau vimokṣāḥ| dhyānavimokṣaiḥ karmaṇyacetasaścetovaśiprāptasya yathepsitasyārthasya samṛddhaye yā tasya tadanurūpasya samādheḥ samāpadyanatā tā samādhisamāpattirityucyate| [yathocyate ca|] bhagavāṃstadrūpaṃ samādhi samāpannaṃ| yathā samāhite citte sarvo brahmalokaudāreṇāvabhāsena sphuṭo babhūva| bhāṣitasya cāsya śabdaḥ śrūyate| na cainaṃ kaścitpaścatīti vistaraḥ| evaṃ hi tathāgato yaṃ yamevārthaṃ prasādhayitukāmo lokasādhāraṇaṃ [asādhāraṇaṃ vā] sa tadrūpaṃ samādhiṃ samāpadya laghuladhveva prasādhayati| tatradhyānavimokṣābhyāṃ cittavaśitayā ca cittādhīna-sarvepsitārthasamṛddhiḥ etāvacca sarvadhyāyīnāṃ karaṇīyam| nāta uttari nāto bhūyaḥ| taccaitad dhyāyikaraṇīyaṃ [sarvākāraṃ] tathāgatānāṃ tasmād dhyānavimokṣasamādhisamāpattaya evocyante| eṣāṃ punardhyānādīnāṃ samāsato dvau saṃkleśau| aprāpteṣu caiṣu prāptaye bibandhasaṃkleśaḥ| tadyathā'nupāyaprayogo nivaraṇānyatamasamudācāraśca| prāpteṣu caiṣu tadbhūmikaṃ kleśaparyavasthānamanuśayo vā| vyavadānaṃ punarvividhamevaitadviparyayeṇa veditavyam| teṣāmeva ca dhyānādīnāṃ vicitrāṇāmabhinirhṛtānāṃ nāmasaṃketena anurūpeṇa yathāyogaṃ vyavasthitirvyavasthānāmityucyate| eṣāmeva ca dhyānādīnāṃ pratilabdhānāmuttari yā bhāvanā-paripūrirnikāmalābhitā'kṛcchreṇānavarakalābhitā saiṣāṃ viśuddhirityucyate| tatra yathā caiṣāmaprāptiryathā ca prāptiḥ teṣu ca yā ca hīnatā yā ca praṇītatā yaccaiṣāṃ nāma yā cotkarṣaparyantatā tat sarvaṃ prajānāti| tasmādevaṃ niruttaraṃ tathāgatānāṃ dhyānavimokṣasamādhisamāpattijñānabalamityucyante|



yathā paripākasamudāgamataḥ śraddhādīnāṃ pañcānāmindriyāṇāṃ mṛdumadhyādhimātratā indriya-parāparatetyucyate|



paraśraddhāpūrvā dharmavicāraṇā-pūrvā ca mṛdumadhyādhimātrā ruciḥ pratyavagamaḥ nānādhimuktikatetyucyate| nānāgotravyavasthānam| śrāvakapratyekabuddha-tathāgatagotrāṇāṃ rāgādicaritaprabhedanayena ca yāvadaśīti sattvacaritasahasrāṇi nānādhātukatetyucyate|



teṣāmevāvatāra-mukhānurūpā pratipat tadyathā rāgacaritānāmaśubhā vistareṇa tadyathā śrāvakabhūmau sarvatragāminī pratipadityucyate| aparaḥ paryāyaḥ| sarvā pañcagatigāminī pratipatsarvatragāminītyucyate| aparaḥ paryāya| parasparaviruddheṣu nānāpakṣāśriteṣvanyonyarucidṛṣṭivipratyanīkavādiṣu pṛthagito bāhyakeṣu śramaṇabrāhmaṇeṣu yā pratipatsarvaprakārairihāmutrānavadyagāminītyucyate| tadyathā kāmasūtrādiṣu|



vicitreṣu sattvanikāyeṣu tadyathā pūrveṣu dakṣiṇeṣu uttareṣu paścimeṣu nānā nāmasaṃketavyavasthānabhinneṣu aṣṭāsu vyavahārapadeṣvanugataṃ pūrvakeṣvabhyatītevātmabhāveṣu ṣaḍvidhaṃ samāsataścaritamanusmaratyanekavidhaṃ pūrvenivāse samanusmaran| aṣṭau vyavahārapadāni katamāni| evaṃ nāmā| evaṃ jātyaḥ| evaṃ gotraḥ| evamāhāraḥ| evaṃ sukhaduḥkhapratisaṃvedī| evaṃ dīrghāyuḥ| evaṃ cirasthitikaḥ| evamāyuḥ paryanta iti|



ṣaḍvyavahārapadavyaritāni katamāni| āhvānāya saṃketaḥ kṣatriyādayo varṇā mātāpitaraṃ bhojanapānavidhiḥ sampattivipattiḥ āryurvaicitryañca| tathā hi loke etānyaṣṭau vyavahārapadāni upaniśritya ṣaṭ caritāni pareṣāmātmano vyapadiśanto vyapadiśanti| idaṃ me nāmāsyedaṃ nāmeti| kṣatriyo'hamayaṃ vā| brāhmaṇo vaiśyaḥ śūdro'hamayaṃ vā ayaṃ me pitā'sya va| yathā pitā evaṃ mātā| evaṃ rūpamahamāhāramāharāmi| manthān vā apūpān vā odānakulmāṣān vā pare vā| evaṃ rūpe'haṃ vyasane sampadi vā varte'yaṃ vā| evaṃrūpe'haṃ vayasi vyavasthito nave vā madhye vā vṛddhe vā| ayaṃ vā| ityetāni ṣaḍ [aṣṭa] vyavahāra padānugatāni caritāni bhavanti| nāsti cāta uttari vyavahārapadaṃ taccaritañca| tasmādetāvadevānusmarati| nāto bhūyaḥ| tatra vyavahāracaritāni ākāro vyavahārapadānyuddeśaḥ| tasya cānusmaraṇāt sākāraṃ soddeśamanusmaratītyucyate| tatra divyo vihāro dhyānānītyucyante| tadāśritatvāttasya cakṣuṣastatphalatvāttatparigṛhītatvāddivyañcakṣurityucyate| suparipūrṇa-pariśuddhadhyānaphalatvātsuviśuddhamityucyate| manuṣyāṇāmantato [nāma-] vaidharmyādatikrāntamānuṣyakarmityucyate| asti ca kāmāvacarāṇāṃ devānāmupapatti-pratilambhikamapi tāvaddivyañcakṣustannāmasādṛśyānurti| manuṣyāṇāṃ punastadapi nāsti|



mriyamāṇāḥ sattvāḥ vyayamānā ityucyante| antarābhavasthā upapadyamānā ityucyante| dvābhyāmākārābhyāṃ tamaḥparāyaṇānāmayamevaṃrūpo manomayo'ntarābhavo nirvartate| tadyathā kṛṣṇasyakutapasya nirbhāsaḥ andhakāratamisrāyā vā rātryāḥ| tasmād durvarṇā ityucyante| ye punardvābhyāmākārābhyāṃ jyotiḥ parāyaṇāsteṣāmayamevaṃrūpo manomayo'ntarābhavo nirvartate| tadyathā jyotsnayā rātryā vārāṇaseyakasya vā sampannasya vastrasya| tasmātsuvarṇā ityucyante| tatra ye durvarṇāste hīnāḥ| ye survarṇāste praṇītāḥ| ye hīnāste durgatigāminaḥ| ye praṇītāste sugatigāminaḥ| sa samutthānayā śīlavipattyā kāyavāṅma noduścaritena samanvāgatā ityucyante| dvividhayā mithyādarśanadṛṣṭivipattyā samanvāgamāt sarvāpavādikayā tanmatavipakṣāvasthitāryapavādikayā ca mithyādṛṣṭayaḥ āryāṇāmapavādakā ityucyante| tayā mithyādṛṣṭyā mithyāhetuñca phalañcābhiniveśate| tatastatpratyayaṃ mithyākarmābhisaṃskaroti| mithyākarmābhisaṃskurvan yadidaṃ dharmasamādānaṃ pratyutpannasukhamāyatyāṃ duḥkhavipākam| yat vā pratyutpannaduḥkhamāyatyāmapi duḥkhavipākaṃtatsamādatte| tasmānmithyādṛṣṭikarmadharmasamādānahetorityucyate| samanvāgatasyāpi tadanyairanekavidhaiḥ kuśalairdharmaistenaiva durgatigamanāttaddhetostatpratyayamityucyate| nāmarupānyonyaviśleṣāt kāyasya bheda ityucyate| sarvamaraṇānāṃ nihīnaparamatvāt asya parammaraṇādityucyate| narakāṇāṃ saṅkucitāvanatayā'pāyadurgativinipātā ityucyante| svabhāvaśarīravastuvibhāvanatayā narakā ityucyante| tatrāpayānamityucyante| adharmacaryā viṣamacaryā ca tayā tatra yānaṃ bhavati| tasmādapāyā ityucyante| duḥkhasaṃsparśatvāddīrghakālika vicitra tīvranirantaraduḥkhopabhogasamudgatatvād durgataya ityucyante|



adhobhāgāvasthitatvānmahāprapātabhūtatvāt kṛcchakaruṇadīnamahāvipralāpapralāpitvādvinipātā ityucyante| adhimātrasaṃvejakatvānnarakā evocyante| iti yena copapadyante upapannāśca yadupabhuñjate tadupabhogācca punaryadanyat svayaṃkṛtaṃ duḥkhāntaramabhinirvartayanti tadetadābhiḥ saṃjñābhiḥ paridīpitam| etadviparyayeṇa yathāyogaṃ sarvaśuklapakṣo veditavyaḥ| tatrāyaṃ viśeṣaḥ| sucaritapūrvā gatiḥ sugatirityucyate| sukhopabhogaparatvāt svargaloka ityucyate| sarvāsravāṇāmaśeṣānuśayaprahāṇādyattat prātipakṣikamanāsravaṃ cittamanāśravā prajñāparamādhiprajñasaṃgṛhītā āsravāṇāṃ kṣayādanāsravā cetovimuktiḥ prajñāvimuktirityucyate| tāṃ punaścetovimuktiṃ [prajñāvimukti] tasminneva carame bhave pratyātmaṃ ṣaṣṭhābhijñayā darśanamārgasanniśrayeṇa bhāvanāmārga-sanniśrayeṇa cādhigamya svañcādhigamaṃ yathāvatprajānanti| pareṣāṃ cākāṃkṣamāṇānāmārocayanti| tasmād dṛṣṭa eva dharme svayamabhijñayā sākṣātkṛtvopa-saṃpadya pravedayantītyucyante| kṣīṇāṃ me jātirityevamādīnāṃ padānāṃ nānākaraṇaṃ veditavyam| tadyathā paryāyasaṃgrahanyām|



uddānam|



svabhāvaśca prabhedaśca kaivalyaṃ samatā tathā|

karmakriyānukramaśca viśeṣaḥ paścimo bhavet||



eṣāṃ punardaśānāṃ tathāgatabalānāṃ svabhāvo veditavyaḥ| prabhedo veditavyaḥ| kaivalyaṃ veditavyam| samatā veditavyā| karmakriyā veditavyā| anukramo veditavyaḥ| viśeṣo veditavyaḥ| ityebhiḥ saptabhirākāraiḥ samāsato daśa tathāgatabalāni veditavyāni|



tatra [katama] eṣāṃ svabhāvaḥ| pañcendriyasvabhāvānyenāti| api tu prajñāyāḥ prādhānyātprajñāsvabhāvānītyucyante| tathā hyucyate| sthānāsthānajñānabalaṃ na tu śraddhābalaṃ vā tadanyadvā balamityucyate| yathā sthānāsthānajñānabalamevamavaśiṣṭāni draṣṭavyāni| tatra ka eṣāṃ prabhedaḥ| samāsatasrividhena prabhedenaiṣāmapramāṇatā veditavyā| kālaprabhedenātītānāgatavartamānādhvapatitasarvajñeyapraveśāt| prakāraprabhedenaikaikasya saṃskṛtasya vastunaḥ svalakṣaṇasāmānyalakṣaṇasarvākārapraveśāt| santānaprabhedena daśasu dikṣu sarvasattvadhātupratyekasarvasantānasarvārthānupraveśāt| evamebhistribhiḥ prabhedaireṣāṃ daśānāṃ tathāgatabalānāmaprameyatā veditavyā| ayameṣāṃ prabhedaḥ| tatra kaivalyameṣāṃ katamat| tathāgatasyaiva etāni daśabalāni kevalānyāveṇikāni| na tu sarvaśrāvakapratyekabuddhānām| idameṣāṃ kaivalyamityucyate| sarvatathāgatānāṃ caitāni balāni samāni nirviśiṣṭāni| iyameṣāṃ samatā vihāraviśeṣastu tathāgatānāmanyonyaṃ bhavedanyena balavihāreṇa anyastathāgatastadvahulavihārī bhavati| anyenānyaḥ|



eṣāṃ daśānāṃ balānāṃ tathāgataḥ kena kiṃ karmaṃ karoti| sthānāsthānajñānabalena tathāgataḥ hetuñca hetutaḥ phalañca phalato yathābhūtaṃ prajānāti| ahetuviṣamahetuvādinaśca śramaṇa-brāhmaṇān nigṛhṇāti| karmasvakatājñānabalena tathāgataḥ svayaṃkṛta-phalopabhogatāñca karmaṇāṃ yathābhūtaṃ prajānāti| dānapuṇyakriyāsaṃkrāntivādinaśca śramaṇabrāhmaṇān nigṛhṇāti| dhyānavimokṣasamādhisamāpattijñānabalena tathāgatasribhiśca prātihāryairvineyān samyagavavadati| prativirodhavipakṣapratyanīkavādāvasthitāṃśca śramaṇabrāhmaṇān nigṛhṇāti| indriyaparāparajñānabalena tathāgataḥ sattvānāmindriyamṛdumadhyādhimātratāñca vibhajya yathābhūtaṃ prajānāti| teṣāñca yathārhaṃ yathāyogaṃ dharmadeśanāṃ karoti| nānādhimuktijñānabalena tathāgato mṛdumadhyādhimātra-śubhāśubhādhimuktitāṃ yathābhūtaṃ prajānāti| śubhāñcādhimuktimanubṛṃhayati| aśubhāñca tyājayati| nānādhātujñānabalena tathāgato hīnamadhyepraṇotadhātukatāśca vibhajya yathābhūtaṃ prajānāti| yathendriyān yathāṣayān yathānuśayāṃśca sattvāṃsteṣu teṣvavatāramukheṣvavavādakriyayā samyagyathāyogaṃ saṃniyojayati| tatra yathā tathāgatāḥ śrāvakāṇāṃ teṣu teṣvavatāramukheṣvavavādamanuprayacchanti tathāśrāvakabhūmau sarveṇa sarvaṃ nirantaramākhyātamuttānaṃ vivṛtaṃ prajñaptaṃ prakāśitam| kathañca punastathāgatā bodhisattvamādikarmikaṃ tatprathamakarmikaṃ samādhisambhāraparigrahe'vasthitañcittasthitikāmaṃ cittasthitaye'vavadanti| iha tathāgato bodhisattvāsataṃ samādhisambhāragurukamādikarmikaṃ tatprathamakarmikaṃ tatprathamataḥ evamavavadati| ehi tvaṃ kulaputra praviviktaśayanāsanagata ekākī advitīyo yatte mātāpitṛbhyāṃ nāma vyavasthāpitamācāryopādhyāyābhyāṃ vā tadeva nāmādhyātmaṃ manasikuru| evañca punarmanasikuru-asti me [sa] kaścitṣaḍāyatanavinirmukto dharmaḥ svabhāvena pariniṣpannaḥ adhyātmaṃ vā bahirdhā vā ubhayamantareṇa vā vidyate| yatredaṃ nāma saṃjñā prajñaptiḥ upacāraḥ pravartate sa tvamevaṃ yoniśo manasikurvaṃstaṃ dharmaṃ nopalapsyase| nānyatra te evaṃ bhaviṣyati|



āgantukeṣveṣu dharmeṣviyamāgantukī saṃjñāpravṛtteti| yadā ca te kulaputra tasmin svanāmni āgantukasaṃjñā utpānna bhavati pratilabdhā sa tvaṃ yā te cakṣuṣi cakṣurnāma cakṣuḥsaṃjñā cakṣuḥ-prajñaptistāmadhyātmaṃ yoniśomanasikuru| evañca punarmanasikuru| asmiñcakṣuṣi dvayamupalabhyate| idaṃ ca nāma saṃjñā prajñaptiścakṣuriti| etacca vastumātram| yatredaṃ nāma saṃjñā prajñaptiḥ| nāta uttari nāto bhūyaḥ| tatra yaccakṣuṣi nāma saṃjñā prajñaptistattāvanna cakṣuḥ| yadapi tadvastu yatra cakṣuḥsaṃjñā tadapi svabhāvato na cakṣuḥ| tatkasya hetoḥ| na hi tatra cakṣurnāma cakṣuḥsaṃjñāṃ] cakṣuḥprajñaptiṃ vinā kasyacit cakṣurbuddhiḥ pravartate| sa cedetadvastu tenātmanā pariniṣpannaṃ syāt| yena nāmnā'bhilapyate na tatra punastadapekṣā cakṣurityevaṃ buddhiḥ pravartate| nānyatra prakṛtyaivāśruto'parikalpita-nāmakānāmapi tasmin vastuni cakṣuriti buddhiḥ pravartate| na ca punaḥ pravartamānā upalabhyate tasmādidamapi cakṣurnāma cakṣuḥsaṃjñā cakṣuḥprajñaptiḥ āgantuke dharme saṃjñā āgantukī| evaṃ te'dhyātmametaccakṣuryoniśo manasikurvataścakṣuḥsaṃjñāyāmapyāgantukasaṃjñā utpannā bhaviṣyati pratilabdhā| yathā cakṣuṣyevaṃ śrotraghrāṇajihvākāyeṣu vistareṇa yāvaddṛṣṭaśrutamatavijñāteṣu prāpteṣu paryeṣiteṣu manasā'nuvitarkiteṣvanuvicāriteṣu samāsataḥ sarvadharmasaṃjñāsvāgantukasaṃjñā utpannā bhaviṣyati pratilabdhā| evaṃ [te] svātmani yā saṃjñā [avasthā] tasyā vibhavāya prayogamārgaḥ samyak parigṛhīto bhaviṣyati| vistareṇa yāvatsarvadharmeṣu yā saṃjñā tasyā vibhavāya prayogamārgaḥ samyak parigṛhīto bhaviṣyati| sa tvamevaṃ sarvajñeya-suvicāritayā buddhyā evaṃ te sarvadharmasaṃjñāsvāgantukasaṃjñayā sarvadharmeṣu sarvaprapañcasaṃjñāmapanīyāpanīya nirvikāreṇa cetasā nirnimittenārthamātragrahaṇapravṛttenāsmin vastuni bahalaṃ vihara| [evaṃ te] tathāgatajñāna-viśuddhisamādhigotrāccittasyaikāgratā pratilabdhā bhaviṣyati| sa tvaṃ sacedaśubhāṃ manasikaroṣi enaṃ manasikāraṃ mā riñciṣyasi| sa cenmaitrī midaṃpratyayatā pratītyasamutpādaṃ dhātuprabhedamānāpānasmṛtiṃ prathamaṃ dhyānaṃ vistareṇa yāvannaivasaṃjñānāsaṃjñāyanamapramāṇa-bodhisattva dhyānābhijñā-samādhisamāpattīrmanasikaroṣi| etameva manasikāraṃ mā riñciṣyasi|



evaṃ te'yaṃ bodhisattva manaskāro'nupūrveṇa yāvadanuttarāyai samyaksambodhaye niryāsyatīti| iyaṃ sarvatragāminī bodhisattvānāṃ pratipadveditavyā| atīte'pyadhvani tathāgatā bodhisattvamādikarmakamevamevāvavaditavantaḥ| anāgate'pyadhvanyevamevavadiṣyanti| pratyutpanne'pyadhvanyevamevavadanti| śrāvako'pi cānena manaskāreṇa prayujyamānaḥ kṣiprābhijñataraḥ syād dharmābhisamayāya yadi śaknuyādetaṃ manasikāraṃ yathāvatprativeddhum| sarvatrāgaminī pratipat jñānabalena tathāgataḥ sarvaduḥkha-nairyāṇikīmanairyāṇikīṃ ca pratipadaṃ yathābhūtaṃ prajānāti| anairyāṇikīṃ ca pratipadaṃ varjayitvā nairyāṇikīmupasaṃharati| pūrve nivāsānusmṛtijñānabalena tathāgataḥ pūrvānte itivṛttakāṃśca jātakāṃśca smṛtvā cittasaṃvegāya cittaprasādāya vineyānāṃ deśayati| śāśvatavādinaśca śramaṇabrāhmaṇān nigṛhṇāti| cyutyupapādajñānabalena tathāgataḥ śrāvakaṃ cābhyatītakālagatamupapattau vyākaroti| ucchedavādinaśca śramaṇabrāhmaṇān nigṛhṇāti| āsravakṣayajñānabalena tathāgataḥ sve ca vimokṣe niṣkāṃkṣo bhavati nirvicikitsaḥ| arhattvābhimāninaśca śramaṇabrāhmaṇān nigṛhṇāti| idaṃ tāvattathāgatasya daśānāṃ [balānāṃ] karma veditavyam|



tatra ka eṣāṃ daśānāṃ tathāgatabalānāmanukramaḥ| sahābhisaṃbodhādanuttarāyāḥ samyaksaṃbodhestathāgataḥ sarvāṇyeva daśa balāni sakṛtpratilabhate| sakṛtpratilabdhānāṃ punareṣāṃ krameṇa sammukhībhāvo bhavati| abhisaṃbuddhamātra eva tathāgato dharmāṇāṃ samyageva hetuphalavyavasthānaṃ sthānāsthānajñāgabalena vyavalokayati| vyavalokya kāmadhātāveva sabhāge dhātāviṣṭaphala-viśeṣārthikānāṃ karmasvakatā-jñānabalenākuśalakarmaparivarjanāṃ kuśalakarmasamudācāratāñca vyapadiśati| laukika-vairāgyakāmānāṃ punaḥ sattvānāṃ dhyānavimokṣasamādhisamāpattijñānabalena laukikavairāgyagamanāya yathāvanmārgapratilābhāyāvavādamanuprayacchati| lokottaravairāgyakāmānāṃ punastadanyaiḥ saptabhisthāgatabalairlokottaravairāgyopagamāya mārgaṃ vyapadiśati| tatra pūrvaṃ tāvallottaravairāgyakāmānāmindriyaṃ vyavalokayatīndriyaparāparajñānabalena| tata indriyapūrvamāśayaṃ vyavalokayati nānādhimuktijñānabalena| tataścāśayapūrvamanuśayaṃ vyavalokayati nānādhātujñānabalena| sa evamindriyāśayānuśayajñaḥ yathāyogamālambanāvatāramukheṣvavatārayati sarvatragāminī pratipaj-jñānabalena| tataścānurūpeṇālambanāvatāramukhaprayogena cittasthitiñca grāhayitvā caritāni ca viśodhayitvā satkāyadṛṣṭimūla-śvāśatocchedāntagrāhavivarjitāṃ madhyamāṃ pratipadaṃ vyapadiśati sarvakleśaprahāṇāya pūrvenivāsānusmṛtijñānabalena cyutyupapattijñānabalena ca| tata evaṃ samyak prayuktaḥ śamathopastabdho aprahīṇakleśasamudācārayogākṛte kṛtābhimānināmabhimānaṃ tyājayati āsravakṣayajñānabalena| ayaṃ tāvadeko balānāmanukramaparyāyaḥ|



aparaḥ paryāyaḥ| iha tathāgato'nuttarāṃ samyaksambodhibhisaṃbudhya tatprathamataḥ sthānāsthānajñānabalaṃ sammukhīkṛtya pratītyasamutpanneṣu dharmeṣu paramaṃ dharmasthitijñānaṃ vyavacārayati| tacca dharmasthitijñānaṃ niḥśritya karmasvakatājñānabalena gṛhipakṣaṃ vyavalokayati yena yena karmaṇā vicitreṇa teṣāṃ gṛhipakṣāśritānāṃ samudāgamo'bhūdbhaviṣyati vidyate [ca]| gṛhipakṣaṃ vyavalokya dhyānavimokṣa-samādhisamāpattijñānabalena pravrajitapakṣaṃ vyavalokayati| kimastyasmin kaścid pravrajitapakṣe duḥkhānniḥsṛto duḥkhān niḥsaraṇāya ca mārgasya deśayitā| āhośvit nāstīti| sa nāstīti avagamya nisrāṇamaśaraṇaṃ sarvaṃ lokamavekṣya mahākaruṇāmupādāya buddhacakṣuṣā lokaṃ vyavalokayati| sa vyavalokayannindriyaparāparajñānaṃ sammukhīkṛtya prajānāti| santi sattvā loke jātā [ loke] vṛddhā mṛdvindriyā api madhyendriyā api tīkṣṇendriyā apīti| [iti] viditvāsya dharmadeśanāyāṃ cittaṃ krāmati| tataḥ pūrvavatsarvānukramo nānādhimuktyādikānāṃ tadanyeṣāṃ balānāṃ veditavyaḥ| ayaṃ dvitīyo balānāmanukramaparyāyaḥ|



aparaḥ paryāyaḥ| pūrvaṃ tāvattathāgato'bhisaṃbudhyamātra eva sthānāsthānajñānabalena pratītyasamutpannaṃ dharmadhātuṃ vicārayati| tataḥ karmasvakajñānabalena yeṣu pratītatyasamutpanneṣu dharmeṣu sattvasaṃjñātaṃ sattvadhātuṃ vicārayati| amī sattvā evaṃ rūpasya svayaṃkṛtasya karmaṇa evaṃ rūpaṃ phalaṃ pratyanubhavantīti| dharmadhātuṃ [sattvadhātuṃ] ca yathāvadvyavacārayitvā dhyānavimokṣasamādhisamāpattijñānabalena tāneva sattvān duḥkhavimokṣāya samyak tribhiḥ prātihāryairavavadati| avavadan pūrvaṃvadananukrameṇāvaśiṣṭairvalairindriyādīni jñātvā mārge cāvatārayitvā tān sattvān duḥkhādvimocayati| ayaṃ tṛtīyo balānāma nukramaparyāyaḥ|



tatra sthānāsthānajñānavalasya karmasvakajñānabalasya ca ko viśeṣaḥ| yatkuśalākuśalasya karmaṇa iṣṭāniṣṭaphalaṃ nirvartate idaṃ sthānāsthānajñānabalāt| yatpunarya eva kuśalākuśalaṃ karma karoti sa eva tadiṣṭāniṣṭaphalaṃ pratyanubhavati| idaṃ karmasvakajñānabalāt| yattāvadya eva dhyānavimokṣādīnāṃ samāpattyā tasyaiva te bhavanti| nānyasya| idaṃ karmasvakajñānabalāt| yatpunastāneva dhyānādīnāśritya vineyāṃsribhiḥ prātihāryairavavadati| idaṃ dhyānavimokṣa [samādhi-] samāpattijñānabalāt| yat tāvacchraddhā-disahajena saṃprayuktaṃ cittaṃ pragṛhṇāti| idaṃ dhyānavimokṣasamādhisamāpattijñānabalāt| yatpunastānyevendriyāṇi mṛdumadhyādhimātrādiprabhedena vibhajati| idamindriyaparāparajñānabalāt| yattāvadindriyapūrva teṣu teṣu dharmeṣvāśayaṃ gṛhṇāti| idamindriyaparāparajñānabalāt| yatpunastamevāśayaṃ nānā vibhajati idaṃ nānādhimuktijñānabalāt|



tasya punarāśayasya samāsataḥ ṣaḍbhirākārairvibhāgo veditavyaḥ| anairyāṇika āśayaḥ| tadyathā pṛthaṅ maheśvara-nārāyaṇa-brahmalokādyadhimuktānām| nairyāṇika āśayaḥ tadyathā triṣu yāneṣvadhimuktānām| śuddhidūra āśayaḥ| tadyathā mṛdumadhyaparipākavyavasthitānām| viśuddhisamāsanna āśayaḥ| tadyathā'dhimātraparipākavyavasthitānām| dṛṣṭe eva dharme nirvāṇaprāptyāśayaḥ| tadyathā śrāvakayānena nirvāṇaprāptyadhimuktānām| āyatyāṃ nirvāṇaprāptyāśayaḥ| tadyathā mahāyānena nirvāṇaprāptyadhimuktānām| yattāvadadhimuktisamutthāpitaṃ tadupamaṃ bījaṃ gṛhṇāti| idaṃ nānādhimuktijñānabalāt| yatpunastadeva bījaṃ bibhajyānekaprakāraṃ gṛhṇāti| idaṃ nānādhātujñānabalāt| sa punardhātupravibhāgaḥ samāsataścatuṣprakāro veditavyaḥ| prakṛtisthaṃ bījaṃ pūrvābhyāsasamutthitaṃ bījaṃ viśodhyaṃ bījam| tadyathā parinirvāṇadharmakāṇām| aviśodhyañca bījam| tadyathā parinirvāṇadharmakāṇām| yattāvadyathā dhātvanurūpaṃ pratipadamavatāraṃ prajānāti| idaṃ nānādhātujñānabalāt| yatpunastāmeva pratipadaṃ sarvaiḥ prakāraiḥ pravibhajati| iyaṃ pratipatsaṃkleśāyeyaṃ vyavadānāyeyamatyantavyavadānāyeyaṃ nātyantavyavadānāyeti| idaṃ sarvatragā minī pratipajjñānabalāt| yattāvatpūrvāntamanusmaran sarvagatihetuṃ pūrvāntasahagatāṃ yathābhūtaṃ prajānāti| idaṃ sarvatragāminī pratipajjñānabalāt| yatpunaḥ pravibhajya vyavahārapadānugataṃ pūrvavat ṣaḍvidhaṃ caritaṃ prajānāti| idaṃ pūrve nivāsānusmṛtijñānabalāt| yattāvatpūrvāntamārabhya sattvānāṃ cyutyupapādaṃ prajānāti| idaṃ pūrve nivāsānusmṛtijñānabalāt| yatpunaparāntikaṃ sattvānāṃ cyutyupapādaṃ paśyati| idaṃ cyutyupapattijñānabalāt| yattāvadapariniṣṭhita-svakārthānāṃ sattvānāmaparānte upapattiṃ pratisandhiṃ prajānāti| idaṃ cyutyupapattijñānabalāt| yatpunaḥ pariniṣṭhitasvakārthānāṃ suvimuktacittānāṃ dṛṣṭadharmanirvāṇaprāptiṃ prajānāti| idamāsravakṣayajñānabalāt| ayameṣāṃ daśānāṃ tathāgatabalānāmanyonyaṃ viśeṣaścāviśeṣaśca veditavyaḥ|



catvāri vaiśāradyāni granthato yathāsūtrameva veditavyāni| tatra catvāryetāni sthānāni tathāgataiḥ pariṣadi pratijñātavyāni bhavanti| śrāvakāsādhāraṇo jñeyāvaraṇavimokṣātsarvākārasarvadharmābhisaṃbodhaḥ| idaṃ prathamaṃ sthānam| śrāvakasādhāraṇaśca kleśāvaraṇavimokṣaḥ| idaṃ dvitīyaṃ sthānam| vimokṣakāmānāṃ ca sattvānāṃ duḥkhasamatikramāya nairyāṇiko mārgaḥ| idaṃ tṛtīyaṃ sthānam| tasyaiva ca mārgasya prāptivibandhabhūtā ye āntarāyikā dharmāḥ parivarjayitavyāḥ| idaṃ caturthaṃ sthānam| yathārthapratijñaśca tathāgataḥ eṣu caturṣu sthāneṣu| ataḥ pratijñāviguṇāṃ dvayoḥ pūrvayoḥ sthānayoḥ kāyavāṅmanaśceṣṭāṃ pratijñāviguṇāṃ ca dvayoḥ paścimayoḥ sthānayoḥ pūrvāparavirodhatāmayuktipatitāñcāpareṣāṃ divyadṛśāṃ cādivyadṛśāñca paracittavidāmaparicittavidāṃ ca pratijñānasthānapratipakṣeṇa saṃcodanāyāṃ nimittabhūtāmasamanupaśyan yenaitāni sthānāni viśārado'līnacitto nirāśaṅko nirbhīḥ pratijānāti| etāvacca śāstrā pratijñātavyam yaduta paripūrṇā svahitapratipattiḥ parahitapratipattiśca| tatra pūrvakābhyāṃ dvābhyāṃ sthānābhyāṃ paripūrṇā svahitapratipattiḥ pratijñātā bhavati| paścimakābhyāṃ [sthānābhyāṃ] paripūrṇā parihitapratipattiḥ pratijñātā bhavati| tatrātmanaḥ sarvadharmābhisaṃbodhātsamyaksaṃbuddhatvaṃ tathāgato mahāyānasaṃprasthitān bodhisattvānadhikṛtya pratijānīte| sarvāstravakṣayaṃ punaḥ śrāvakapratyekabuddhayānasaṃprasthitān sattvānadhikṛtya pratijānīte| mārgaṃ nairyāṇikaṃ dharmānāntarāyikāṃstadubhayānadhikṛtya pratijānīte| evametatsūtrapadaṃ tathāgatena deśitam| yo vā me bodhisattvānāṃ śrāvakāṇāñca nairyāṇiko mārgo deśita iti vistaraḥ| sa ca bodhisattvāpadeśaḥ saṃgītikāraiḥ śrāvakapiṭakādhikārādapanītaḥ| bodhisattvapiṭake punarbodhisattvopadeśa eva kevalaḥ paṭhyate|



trīṇi smṛtyupasthānāni granthato yathāsūtrameva veditavyāni| dīrgharātraṃ tathāgata evaṃ kāmaḥ kaccinmayā sudeśite dharme vineyāḥ pratipattau yathāvadavatiṣṭeranniti| tasya ca dīrgharātraṃ tatkāmasya dharmasvāmino gaṇaparikarṣakasya tasyāḥ prārthitāyāḥ sampattibhyāmasaṃkleśasribhiḥ smṛtyupasthānaiḥ samāsataḥ prabhāvyate|



tāni punaretāni pariṣattrayaprabhedāt trīṇi vyavasthāpyante| tisraḥ pariṣadā katamāḥ| ekāntena samyak pratipadyante sarva eva| iyamekā pariṣat| ekāntena mithyā pratipadyante sarva eva| iyaṃ dvitīyā pariṣat| tṛtīyā punaḥ pariṣadyāsyāṃ tadekatyāḥ samyak pratipadyante tadekatyā mithyā pratipadyante|



trīṇyarakṣyāṇi yathāsūtrameva granthato veditavyāni| samāsataḥ sarvākārakukṛtapraticchādanatā-prahāṇam| etattathāgatasya tribhirarakṣyaiḥ paridīpitam yadapi tadarthato'pi kiñcidavyākṛtaṃ kukṛtamātrakaṃ bhavati kadācitkarhicitsmṛtipramoṣāt| tadapi tathāgatasya sarveṇa sarva nāsti| atastathāgato yathā pratijñātastathā svabhāvaḥ| śrāvakān nigṛhya nigṛhya bravīti| prasahya prasahya tadekatyānavasādayati| tadekatyān pravāsayati| api tu niṣṭhuraṃ pratipadyate nāsya teṣvanurakṣā utpadyate| mā haiva me śrāvakāḥ saṃvāsānvayādapariśuddhakāyavāṅmanaḥ-samudācāratāṃ viditvā tena vastunā'nāttamanaskā anabhirāddhyāścodayiṣyanti| pareṣāṃ vā ākhyāsyantīti|



tatra tathāgatānāṃ mahākaruṇā sarvākārā yathā pūrvanirdiṣṭā pūjāsevāpramāṇapaṭale veditavyā| sā punarapramāṇā niruttarā tāthāgatī veditavyā| tatra tathāgatasyānuṣṭeyaṃ yacca bhavati [yatra ca bhavati] yathā ca bhavati yadā ca bhavati tatra tasya tathā tadā samyaganuṣṭhānādiyaṃ tathāgatasyāsammoṣadharmatetyucyate| iti yā ca tatra tathāgatasya sarvakṛtyeṣu sarvadeśeṣu sarvakṛtyopāyeṣu sarvakāleṣu smṛtyasaṃpramoṣatā sadopasthitasmṛtitā| iyamatrāsammoṣa-dharmatā draṣṭavyā|



tatra yā tathāgatasya spandite vā prekṣite vā kathite vā vihāre vā kleśasadbhāvasadṛśaṃ ceṣṭā'samudācāra-pracāratā| ayaṃ tathāgatasya vāsanāsamudghāta ityucyate| arhatāṃ punaḥ prahīṇakleśānāmapi kleśasadbhāvasadṛśī ceṣṭā spandita-prekṣita-kathita-vihṛteṣu bhavatyeva|



samāsatastathāgatena dharmāṇāṃ trayo rāśayo'bhisaṃbuddhāḥ| katame trayaḥ| arthopasaṃhitā dharmā anarthopasaṃhitā naivārthopasaṃhitāḥ nānarthopasaṃhitāḥ| tatra yattathāgatasyānarthopasaṃhiteṣu naivārthopasaṃhita-nānarthopasaṃhiteṣu sarvadharmeṣu jñānam| idaṃ tathāgatasya sarvākārajñānamityucyate| tatra yattathāgatasyārthopasaṃhiteṣu sarvadharmeṣu jñānam| idaṃ tathāgatasya varajñānamityucyate| tatra yacca sarvākāraṃ jñānaṃ yacca varajñānaṃ tadaikadhyamabhisaṃkṣipya sarvākāravarajñānamityucyate|



tadetadabhisamasya sarvañcatvāriṃśaduttaramāveṇikaṃ buddhadharmaśataṃ bhavati| tatra lakṣaṇānuvyañjanānyanena bodhisattvabhūtena carame bhave supariśuddhāni pratilabdhāni bhavanti| yadā tu bodhimaṇḍe niṣīdati suparipūrṇa-bodhisaṃbhāramārgo bodhisattvaḥ paścime bhave tadāsāvanācāryakaṃ saptatriṃśataṃ bodhipakṣyān dharmān bhāvayannekakṣaṇānāvaraṇajñānadaṃ nāma samādhiṃ pratilabhate śaikṣyabhūtasya bodhisattvasya vajropamasamādhi-saṃgṛhītam| tasyānantaraṃ dvitīye kṣaṇe pariśiṣṭānāṃ daśabalādīnāṃ buddhadharmāṇāṃ sarvākāra-varajñāna-paryavasānānāṃ suviśuddhatāṃ niruttaratāṃ sakṛtpratilabhate| teṣāñca lābhāt sarvasmin jñeye'saktamanāvaraṇaṃ suviśuddhaṃ nirmalaṃ jñānaṃ pravartate ābhogamātra-pratibaddham| paripūrṇasaṃkalpaśca bhavati| tathā paripūrṇamanorathaḥ samatikrānto bodhisattvacaryā bodhisattvabhūmim| tathāgatacaryāṃ tathāgatabhūmimavakrānto bhavati| sāragatasya ca jñeyāvaraṇapakṣyasya dauṣṭhulyasya niravaśeṣaṃ prahāṇādasyāśrayaḥ parivṛtto bhavati| sā cāsya niruttarā āśrayaparivṛttiḥ| anyāḥ sarvāḥ paramavihārāvasānā bodhisattvānāmāśrayaparivṛttayaḥ sottarā eva veditavyāḥ|



tatra niṣṭhāgamana-bhūmisthitasya ca bodhisattvasya [tathāgatasya ca kathaṃ jñānaviśeṣo'vagantavyo jñānāntaram| iha niṣṭhāgamana-bhūmisthitasya bodhisattvasya] pelavapaṭāntaritaṃ yathācakṣuṣmato rūpadarśanam| evaṃ tasya sarvasmin jñeye jñānaṃ veditavyam| yathā punarna kenacidantaritam| evaṃ tathāgatasya jñānaṃ draṣṭavyam| tadyathā sarvākāraraṃga-paripūrṇaṃ citrakarma paścimayā suviśuddhayā raṃgalekhayā'pariśodhitam| evaṃ tasya bodhisattvasya jñānaṃ draṣṭavyam| yathā suviśodhitamevaṃ tathāgatasya jñānaṃ draṣṭavyam| tadyathā cakṣuṣmataḥ puruṣasya mandatamaskaṃ rūpadarśanam| evaṃ bodhisattvasya pūrvavat| yathā sarvākārāpagatatamaskamevaṃ tathāgatasya jñānaṃ draṣṭavyam| tadyathā cakṣuṣmata ārādrūpadarśanam evaṃ evaṃ bodhisattvasya pūrvavat yathā āsanne evaṃ tathāgatasya pūrvavat| yathā mṛdutaimirikasya rūpadarśanam evaṃ bodhisattvasya pūrvavat yathā suviśuddha-cakṣuṣaḥ evaṃ tathāgatasya pūrvavat| yathā garbhagatasyātmabhāva evaṃ niṣṭhāgamanabhūmisthito bodhisattvo draṣṭavyaḥ| yathopapattibhave jātasyātmabhāva evaṃ tathāgato draṣṭavyaḥ | yathārhataḥ svapnāntaragatasya cittapracārastathā niṣṭhāgamana-bhūmisthitasya bodhisattvasya draṣṭavyaḥ| yathā tasyaiva prativibuddhasya cittapracāra evaṃ tathāgatasya draṣṭavyaḥ| tadyathā pradīpasyāviśuddhasya svabhāvaḥ tathā niṣṭhāgamana-bhūmisthitasya bodhisattvasya jñānasvabhāvo draṣṭavyaḥ| yathā suviśuddhasya pradīpasya svabhāvaḥ evaṃ tathāgatasya jñānasvabhāvo draṣṭavyaḥ| ato mahajjñānāntaramātmabhāvāntaraṃ cintāntaraṃ tathāgataniṣṭhāgamanabhūmisthita-bodhisattvayorveditavyam|



evamabhisaṃbuddho bodhistathāgato daśasu dikṣu sarvabuddhakṣetre sarvabuddhakāryaṃ karoti| tatra buddhakāryaṃ katamat| samāsato daśemāni tathāgatasya tathāgatakṛtyāni tathāgatakaraṇīyāni| ekaikañca tathāgatakṛtyamapramāṇānāṃ sattvānāmarthakārakaṃ bhavati| nāstyata uttari nāstyato bhūyaḥ| katamāni daśa| sve mahāpuruṣabhāve ādita eva cittaprasādakārakamahāpuruṣa [bhāva] saṃpratyayajananā prathamaṃ tathā [ gata] kṛtyaṃ tacca lakṣaṇānuvyañjanaiḥ sampādayati| sarvasattvānāṃ sarvākārāvavādaprayogatathāgatakṛtyaṃ [ yat] catasrabhiḥ sarvākārapariśuddhibhiḥ sampādayati| [idaṃ] dvitīyaṃ tathāgatakṛtyam| sarvasattvakāryakaraṇasāmarthyaṃ sarvasaṃśayacchedanasāmarthyañca tṛtīyaṃ tathāgatakṛtyam| yattathāgato daśabhirtāthāgatabalaiḥ sampādayati tathā hi tathāgato daśabhiḥ pūrvanirdiṣṭairvalaiḥ sarvasattvānāṃ sarvārthasampādanaṃ prati samartho bhavati| ye cainaṃ tathāgatabalānyārabhya praśnaṃ pṛcchanti yathā yāni tathāgatena jñātāni dṛṣṭāni viditāni vijñātāni tathā tāni tathāgatasteṣāṃ praśnaṃ pṛṣṭo vyākaroti| sarvaparapravavādanigrahaḥ svavādavyavasthāpanā tathāgatasya caturthaṃ kṛtyam| yattathāgato vaiśāradyaiḥ sampādayati tathāgatājñāyāṃ sthiteṣvasyiteṣu ca vineyeṣvasaṃkliṣṭacittatā pañcamaṃ tathāgatakṛtyam| yattathāgataḥ smṛtyupasthānaiḥ sampādayati yathāvādi tathākāritā ṣaṣṭhaṃ tathāgatakṛtyam | yattathāgataḥ arakṣyaiḥ sampādayati buddhacakṣuṣā rātrindivaṃ sarvalokavyavalokanā saptamaṃ tathāgatakṛtyam| yattathāgato mahākaruṇayā sampādayati| sarvasattvasarvakṛtyāvihārāṇi aṣṭamaṃ tathāgatakṛtyam| yattathāgato'sammoṣadharmatayā sampādayati tathāgatasyācāravihārasya yathāvadanuvartanā adhitiṣṭhanā navamaṃ tathāgatakṛtyam| yattathāgato vāsanāsamuddhātena sampādayati ye dharmā anarthopasaṃhitā ye ca naivārthopasaṃhitānānārthopasaṃhitāstānabhinirvarjya ye ca dharmā arthopasaṃhitāsteṣāṃ samākhyānaṃ vivaraṇā uttānīkarme daśamaṃ tathāgatakṛtyam| yattathāgataḥ sarvākāravarajñānena sampādayati evaṃ hi tathāgato'nenāveṇikena catvāriṃśaduttareṇa buddhadharmaśatena daśatathāgata kṛtyāni kurvan sarvabuddhakāryaṃ karoti| vistaravibhāgataḥ punarasyaiva buddhakāryasya na sukarāsaṃkhyāṃ kartuṃ yāvatkalpakoṭīniyutaśatasahasrairapi|



ayaṃ sa tathāgato vihārastathāgatī bhūmiḥ pratiṣṭhetyucyate| tatkasya hetoḥ| etāmāśrityaitāṃ pratiṣṭhāya yasyāḥ spṛhayamāṇarūpā bodhisattvā bodhisattvaśikṣāsu śikṣante adhigamyāpi ca tāṃ pratiṣṭhāmetāmevāśrityaitāṃ pratiṣṭhāya sarvasattvānāṃ sarvārthān sāmpādayati| tasmātpratiṣṭhetyucyate|



sarve caite buddhadharmā atyarthaṃ parārthakriyānukūlāḥ parārthakriyāprabhāvitāśca tathāgatānām| [na] tathā śrāvakapratyekabuddhānām| tasmāttasyaiva te āveṇikā ityucyante| santi ca te buddhadharmā ye sarveṇa sarvaṃ śrāvakapratyekabuddheṣu nopalabhyante| tadyathā mahākaruṇā'sammoṣadharmatā vāsanāsamuddhātaḥ sarvākāravarajñānam| ye'pi copalabhyante te'pi na sarvākāraparipūrṇāḥ| tathāgatasya tu sarve copalabhyante sarvākāraparipūrṇāścātikrāntatarāśca praṇītatarāśca| tasmātte tasyāveṇikā ityucyante| kaivalyārthaścāveṇikārtho veditavyaḥ|



ityayaṃ paripūrṇo bodhisattvānāṃ śikṣāmārgaḥ| śikṣāmārgaphalañca prakāśitam| sarvabodhisattva-śikṣāmārgasya śikṣāmārgaphalasya ca tarvākārasya nirdeśāya adhiṣṭhānabhūtam sā khalviyaṃ bodhisattvabhūmirbodhisattvapiṭakamātṛketyapyucyate| mahāyānasaṃgraha ityapyucyate|[praṇāśā-] praṇāśapathavivaraṇamityucyate| anāvaraṇajñānaviśuddhi mūlamityapyucyate| yaḥ kaścit sadevamānuṣā [surā] llokāddevabhūto vā [manuṣyabhūto vā] śramaṇo vā brāhmaṇo vāsyāṃ bodhisattvabhūmau dṛḍhāmadhimuktimutpādyemāṃ śroṣyatyudgrahīṣyati dhārayiṣyati bhāvanākāreṇa vā prayokṣyate pareṣāṃ vā vistareṇa prakāśayiṣyatyantato lekhayitvā dhārayiṣyati pūjāsatkārañca prayokṣyate| tasya samāsato yāvān puṇyaskandho bhagavatā sarvabodhisattvapiṭake saṃgṛhītasya sūtrāntasya śravaṇādikarmaṇa ākhyāta uttāno vivṛtaḥ prajñaptaḥ prakāśitaḥ tāvānasya puṇyaskandhaḥ pratyāśaṃsitavyaḥ| tatkasya hetoḥ| tathā hyasyāṃ bodhisattvabhūmau sarvasya bodhisattvapiṭakasyoddeśanirdeśamukhāni saṃgṛhītānyākhyātāni| yāvaccāsyāṃ [bodhisattva] bhūmau yo dharmavinayo vistareṇa prakāśitaḥ sa bahulamuddeśasvādhyāya-dharmānudharmapratipattitaḥ sthāsyati pṛthuvṛddhivaipulyatāñca gamiṣyati na tāvatsaddharmapratirūpakāḥ pracurā bhaviṣyanti saddharmāntarddhānāya| yataśca punaḥ saddharmapratirūpakāḥ pracurā bhaviṣyanti tataścāyaṃ saddharmo bhūtārthopasaṃhito tasya tadantardhānaṃ bhaviṣyati|



iti bodhisattvabhūmāvādhāre niṣṭhe yogasthāne ṣaṣṭhaṃ pratiṣṭhāpaṭalam



||samāptā ca bodhisattvabhūmiḥ||

|kṛtiriyamācāryāryāsaṅgapādānām||



ye dharmā hetuprabhavā hetuṃ teṣāntathāgato hyavadat|

teṣāñca yo nirodha evaṃ vādī mahāśramaṇaḥ||